Advertisement

नारायण स्तोत्रम् – Narayana Stotram

Shri Narayana Stotram – नारायण स्तोत्रम भगवान विष्णु की आराधना के लिए एक बहुत ही प्रभावशाली मंत्र है। इसकी रचना श्री आदि शंकराचार्य ने की थी। इस स्त्रोत को कई गायको ने गया है लेकिन गायिका प्रिया सिस्टर्स द्वारा इस स्तोत्र की प्रस्तुति बहुत लोकप्रिय है। प्रस्तुत है Narayana Stotram Lyrics –

यह भी पढ़ें

Narayana Stotram Lyrics in Hindi /Sanskrit

नारायण नारायण जय गोविंद हरे ॥
नारायण नारायण जय गोपाल हरे ॥

करुणापारावार वरुणालयगंभीर नारायण ॥1॥
घननीरदसंकाश कृतकलिकल्मषनाशन नारायण॥2॥

यमुनातीर विहार धृतकौस्तुभमणिहार नारायण॥3॥
पीतांबर परिधान सुरकल्याणनिधान नारायण ॥4॥

मंजुलगुंजाभूष मायामानुषवेष नारायण ॥5॥
राधाधरमधुरसिक रजनीकरकुलतिलक नारायण॥6॥

मुरलीगानविनोद वेदस्तुतभूपाद नारायण ॥7॥
बर्हिनिबर्हापीड नटनाटक फणिक्रीड नारायण॥8॥

वारिजभूषाभरण राजीवरुक्मिणीरमण नारायण ॥9॥
जलरुहदलनिभनेत्र जगदारंभकसूत्र नारायण ॥10॥

पातकरजनी संहार करुणालय मामुद्धर नारायण॥11॥
अघ बकहय कंसारे केशव कृष्ण मुरारे नारायण॥12॥

हाटकनिभपीतांबर अभयं कुरुमे मावर नारायण॥13॥
दशरथराजकुमार दानवमदसंहार नारायण ॥14॥

गोवर्धनगिरिरमण गोपीमानसहरण नारायण ॥15॥
सरयुतीरविहार सज्जन ऋषिमंदार नारायण ॥16॥

विश्वामित्रमखत्र विविधवरानुचरित्र नारायण ॥17॥
ध्वजवज्रांकुशपाद धरणीसुतसहमोद नारायण ॥18॥

जनकसुताप्रतिपाल जय जय संस्मृतिलील नारायण॥19॥
दशरथ वाग्धृतिभार दंडक वनसंचार नारायण॥20॥

मुष्टिकचाणूरसंहार मुनिमानसविहार नारायण ॥21॥
वालिविनिग्रहशौर्य वरसुग्रीवहितार्य नारायण ॥22॥

मां मुरलीकर धीवर पालय पालय श्रीधर नारायण॥23॥
जलनिधि बंधनधीर रावण कंठविदार नारायण॥24॥

ताटकमर्दन राम नटगुणविविध सुराम नारायण॥25॥
गौतमपत्नीपूजन करुणाघनावलोकन नारायण॥26॥

संभ्रमसीताहार साकेतपुरविहार नारायण॥27॥
अचलोद्धृतचंचत्कर भक्तानुग्रह तत्पर नारायण॥28॥

नैगमगानविनोद रक्षित सुप्रह्लाद नारायण॥29॥
भारत यतवरशंकर नामामृतम खिलांतर नारायण॥30॥

॥ इति श्री नारायण स्तोत्रम सम्पूर्णम॥


Narayana Stotram Lyrics in English

nārāyaṇa nārāyaṇa jaya gōvinda harē॥
nārāyaṇa nārāyaṇa jaya gōpāla harē॥

karuṇāpārāvāra varuṇālayagambhīra nārāyaṇa ॥1॥
ghananīradasaṅkāśa kṛtakalikalmaṣanāśana nārāyaṇa ॥2॥

yamunātīravihāra dhṛtakaustubhamaṇihāra nārāyaṇa ॥3॥
pītāmbaraparidhāna surakaḻyāṇanidhāna nārāyaṇa ॥4॥

mañjulaguñjābhūṣa māyāmānuṣavēṣa nārāyaṇa ॥ 5 ॥
rādhādharamadhurasika rajanīkarakulatilaka nārāyaṇa ॥ 6 ॥

muraḻīgānavinōda vēdastutabhūpāda nārāyaṇa ॥7॥
barhinibarhāpīḍa naṭanāṭakaphaṇikrīḍa nārāyaṇa ॥8॥

vārijabhūṣābharaṇa rājīvarukmiṇīramaṇa nārāyaṇa ॥9॥
jalaruhadaḻanibhanētra jagadārambhakasūtra nārāyaṇa ॥10॥

pātakarajanīsaṃhāra karuṇālaya māmuddhara nārāyaṇa ॥ 11 ॥
agha bakahayakaṃsārē kēśava kṛṣṇa murārē nārāyaṇa ॥ 12 ॥

hāṭakanibhapītāmbara abhayaṃ kuru mē māvara nārāyaṇa ॥13॥
daśaratharājakumāra dānavamadasaṃhāra nārāyaṇa ॥14॥

gōvardhanagiri ramaṇa gōpīmānasaharaṇa nārāyaṇa ॥15॥
sarayutīravihāra sajjana^^ṛṣimandāra nārāyaṇa ॥16॥

viśvāmitramakhatra vividhavarānucharitra nārāyaṇa ॥17॥
dhvajavajrāṅkuśapāda dharaṇīsutasahamōda nārāyaṇa ॥18॥

janakasutāpratipāla jaya jaya saṃsmṛtilīla nārāyaṇa ॥ 19 ॥
daśarathavāgdhṛtibhāra daṇḍaka vanasañchāra nārāyaṇa ॥ 20 ॥

muṣṭikachāṇūrasaṃhāra munimānasavihāra nārāyaṇa ॥ 21 ॥
vālivinigrahaśaurya varasugrīvahitārya nārāyaṇa ॥ 22 ॥

māṃ muraḻīkara dhīvara pālaya pālaya śrīdhara nārāyaṇa ॥23॥
jalanidhi bandhana dhīra rāvaṇakaṇṭhavidāra nārāyaṇa ॥24॥

tāṭakamardana rāma naṭaguṇavividha surāma nārāyaṇa॥25॥
gautamapatnīpūjana karuṇāghanāvalōkana nārāyaṇa ॥26॥

sambhramasītāhāra sākētapuravihāra nārāyaṇa ॥27॥
achalōddhṛtachañchatkara bhaktānugrahatatpara nārāyaṇa॥28॥

naigamagānavinōda rakṣita suprahlāda nārāyaṇa ॥29॥
bhārata yatavaraśaṅkara nāmāmṛtamakhilāntara nārāyaṇa॥30॥

॥ Iti sri narayana stotram sampoornam ॥


यह भी पढ़ें:

Leave a Comment