Advertisement

श्री विष्णु स्तोत्र – Vishnu Stotram Lyrics

Shri Vishnu Stotram – श्री विष्णु स्तोत्र (श्रीविष्णोरष्टाविंशतिनामस्तोत्रम्में) में श्रीकृष्ण और अर्जुन के संवाद है। इसमें श्री कृष्ण, भगवन के विभिन्न नामो का जाप करने का फल बताया है । प्रस्तुत है Vishnu Stotram Lyrics –

यह भी पढ़ें

Vishnu Stotram Lyrics in Sanskrit /Hindi

|| अर्जुन उवाच ||

किं नु नाम सहस्त्राणि जपते च पुन: पुन: ।
यानिनामानि दिव्यानितानि चाचक्ष्व केशव:।।1।।

|| श्रीभगवानुवाच ||

मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ।।2।।

पदनाभं सहस्त्राक्षं वनमालिं हलायुधम् ।
गोवर्धनं ऋषीकेशं वैकुण्ठं पुरुषोत्तमम् ।।3।।

विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदांग गरुड़ध्वजम् ।।4।।

अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ।
गवां कोटिप्रदानस्य अश्वमेधशतस्य च ।।5।।

कन्यादानसहस्त्राणां फलं प्राप्नोति मानव: ।
अमायां वा पौर्णमास्यामेकाद्श्यां तथैव च ।।6।।

संध्याकाले स्मरेन्नित्यं प्रात:काले तथैव च ।
मध्याहने च जपन्नित्यं सर्वपापै: प्रमुच्यते ।।7।।

|| इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ||


Vishnu Stotram Lyrics in English

kiṃ nu nāma sahasrāṇi japate ca punaḥ punaḥ ।
yāni nāmāni divyāni tāni cācakṣva keśava ॥1॥

matsyaṃ kūrmaṃ varāhaṃ cha vāmanaṃ cha janārdanam ।
govindaṃ puṇḍarīkākṣaṃ mādhavaṃ madhusūdanam ॥2॥

padmanābhaṃ sahasrākṣaṃ vanamāliṃ halāyudham ।
govardhanaṃ hṛṣīkeśaṃ vaikuṇṭhaṃ puruṣottamam ॥3॥

viśvarūpaṃ vāsudevaṃ rāmaṃ nārāyaṇaṃ harim ।
dāmodaraṃ śrīdharaṃ ca vedāṅgaṃ garuḍadhvajam ॥4॥

anantaṃ kṛṣṇagopālaṃ japato nāsti pātakam ।
gavāṃ koṭipradānasya aśvamedhaśatasya cha ॥5॥

kanyādānasahasrāṇāṃ phalaṃ prāpnoti mānavaḥ ।
amāyāṃ vā paurṇamāsyāmekādaśyāṃ tathaiva cha ॥6॥

sandhyākāle smarennityaṃ prātaḥkāle tathaiva cha ।
madhyāhne cha japannityaṃ sarvapāpaiḥ pramucyate ॥7॥


यह भी पढ़ें:

Leave a Comment