Advertisement

तन्त्रोक्तं देवीसूक्तम् – Tantroktam Devi Suktam Lyrics in Sanskrit / English

Tantroktam Devi Suktam – तंत्रोक्तम् देवी सूक्तम् दुर्गा सप्तशती का एक भाग है। देवी महात्म्य के अंत में तंत्रोक्तम् देवी सूक्तम् का पाठ किया जाता है। असुर महिष को बध करने के बाद देवताओं ने देवी (महिषासुरमर्दिनी) के लिए ये श्लोक गाए थे। इस सूक्त को चंडी पाठ के नाम से भी जाना जाता है।

Tantroktam Devi Suktam Lyrics in Hindi / Sanskrit

॥ अथ श्री तन्त्रोक्तं देविसुक्तम् ॥

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्ना यै चेन्दुरुपिण्यै सुखायै सततं नमः ॥२॥

कल्याण्यै प्रणतां वृध्दै सिध्दयै कुर्मो नमो नमः ।
नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥३॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यातै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥

या देवी सर्वभूतेषु विष्णुमायेति शाध्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥

या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥७॥

या देवी सर्वभूतेषु बुध्दिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥८॥

या देवी सर्वभूतेषु निद्रारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥९॥

या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०॥

या देवी सर्वभूतेषु छायारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥११॥

या देवी सर्वभूतेषु शक्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१२॥

या देवी सर्वभूतेषु तृष्णारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१३॥

या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१४॥

या देवी सर्वभूतेषु जातिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१५॥

या देवी सर्वभूतेषु लज्जारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१६॥

या देवी सर्वभूतेषु शान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१७॥

या देवी सर्वभूतेषु श्रध्दारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१८॥

या देवी सर्वभूतेषु कान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१९॥

या देवी सर्वभूतेषु लक्ष्मीरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२०॥

या देवी सर्वभूतेषु वृत्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२१॥

या देवी सर्वभूतेषु स्मृतिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२२॥

या देवी सर्वभूतेषु दयारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२३॥

या देवी सर्वभूतेषु तुष्टिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२४॥

या देवी सर्वभूतेषु मातृरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२५॥

या देवी सर्वभूतेषु भ्रांतिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२६॥

इंद्रियाणामधिष्ठात्री भूतानं चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥२७॥

चितिरुपेण या कृत्सनमेद्वयाप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२८॥

स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्याभिहन्तु चापदः ॥२९॥

या सांप्रतं चोध्दतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते ।
या च तत्क्षणमेव हन्ति नः सर्वापदो भक्ति विनम्रमूर्तिभिः ॥३०॥

॥ इति देवी सूक्तम् समाप्तम् ॥


Tantroktam Devi Suktam Lyrics in English

॥ Atha Tantroktam Devisuktam ॥

Namo Devyai Mahadevyai
Shivayai Satatam Namah
Namah Prakrityai Bhadrayai
Niyatah Pranatah Sma Tam ॥1॥

Raudrayai Namo Nityayai
Gauryai Dhatryai Namo Namah
Jyotsnayai Chendurupinyai
Sukhayai Satatam Namah॥2॥

Kalyanyai Pranatam Vriddhyai
Siddhyai Kurmo Namo Namah
Nairrityai Bhubhritam Lakshmyai
Sharvanyai Te Namo Namah॥3॥

Durgayai Durgaparayai
Sarayai Sarvakarinyai
Khyatyai Tathaiva Krishnayai
Dhumrayai Satatam Namah॥4॥

Atisaumyatiraudrayai
Natastasyai Namo Namah
Namo Jagatpratishthayai
Devyai Krityai Namo Namah॥5॥

Ya Devi Sarvabhuteshu
Vishnumayeti Shabdita
Namastasyai Namastasyai
Namastasyai Namo Namah॥6॥

Ya Devi Sarvabhuteshu
Chetanetyabhidhiyate
Namastasyai Namastasyai
Namastasyai Namo Namah॥7॥

Ya Devi Sarvabhuteshu
Buddhirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥8॥

Ya Devi Sarvabhuteshu
Nidrarupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥9॥

Ya Devi Sarvabhuteshu
Kshudharupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥10॥

Ya Devi Sarvabhuteshu
chchhayarupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥11॥

Ya Devi Sarvabhuteshu
Shaktirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥12॥

Ya Devi Sarvabhuteshu
Trishnarupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥13॥

Ya Devi Sarvabhuteshu
Kshantirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥14॥

Ya Devi Sarvabhuteshu
Jatirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥15॥

Ya Devi Sarvabhuteshu
Lajjarupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥16॥

Ya Devi Sarvabhuteshu
Shantirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥17॥

Ya Devi Sarvabhuteshu
Shraddharupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥18॥

Ya Devi Sarvabhuteshu
Kantirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥19॥

Ya Devi Sarvabhuteshu
Lakshmirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥20॥

Ya Devi Sarvabhuteshu
Vrittirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥21॥

Ya Devi Sarvabhuteshu
Smritirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥22॥

Ya Devi Sarvabhuteshu
Dayarupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥23॥

Ya Devi Sarvabhuteshu
Tushtirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥24॥

Ya Devi Sarvabhuteshu
Matrirupena Sansthita
Namastasyai Namastasyai
Namastasyai Namo Namah॥25॥

Ya Devi Sarvabhuteshu
Bhrantirupena Sansthita
Namastasyai Namastsyai
Namastasyai Namo Namah॥26॥

Indriyanamadhishthatri
Bhutanam Chakhileshu Ya
Bhuteshu Satatam Tasyai
Vyaptidevyai Namo Namah॥27॥

Chitirupena Ya Kritsnam
etadvyapya Sthita Jagat
Namastasyai Namastasyai
Namastasyai Namo Namah॥28॥

Stuta Suraih Purvamabhishtasanshrayat
tathaSurendrena Dineshu Sevita
Karotu Sa Nah Shubhaheturishvari
Shubhani Bhadranyabhihantu Chapadah॥29॥

Ya Sampratam Choddhatadaityatapitair
asmabhirishaCha Surairnamasyate
Ya Cha Smrita Tatkshanameva HantiNah
Sarvapado Bhaktivinamramurtibhih॥30॥

॥ Iti Tantroktam Devisuktam Samaptam ॥


ये भी पढ़ें: 

Leave a Comment